B 71-24 Māṇḍūkyopaniṣad

Template:IP

Manuscript culture infobox

Filmed in: B 71/24
Title: Māṇḍūkyopaniṣad
Dimensions: 25 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 4/109
Remarks:

Reel No. B 71/24

Inventory No. 34539

Title Māṇḍūkyopaniṣad

Remarks with Padacāriṇīvyākhyāṭīkā; assigned to the Atharvaveda

Author [Śaṃkarācārya]

Commentator

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 25.0 x 11.0 cm

Binding Hole

Folios 20

Lines per Folio 7

Foliation numerals in the both margins of verso

Place of Deposit NAK

Accession No. 4/109

Manuscript Features

Excerpts

Beginning

|| śrīgurusaccidānaṃḍāya namaḥ ||
|| prajñānāṃśupratānaiḥ sthiracaranikara vyāpibhir vyāpyalokān
bhutkā(!) bhogān sthaviṣṭhān punarapidhiṣaṇod bḥāṣitān kāmajanyān ||
pītvā sarvān viśeṣān svapiti masdhura bhuṅ māyayā bhojayanto
māyā saṃkhyātturīyaṃ paramamṛtamajaṃ brahmayattan natosmi || 1 ||
(fol. 1v1–4)

End

yatprajñālokabhāsā pratihatimagamat svāṃtamohāṃdhakāro majjon majjaṃcca ghoro sakṛdrapajano danvatitrāsane me ||
yāvatpādāśritānāṃ śrutisamavinaya (pratigrāhyamohā) tatpādau pāvanīyau bhavabhayaviturau sarvabhāvair namasye || 96 ||    || ❁ || (fol. 20r7: 20v1–3)

Colophon

|| iti alātaśāṃtākhyaṃ caturthaṃ prakaraṇaṃ samāptaṃ ||    || oṃ tatsat brahmārpaṇam astu ||    || ❁ ||    || ❁ ||    || ❁ || (fol. 20v3–4)

Microfilm Details

Reel No. B 71/24

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 8-6-2004